Das uvede limit, koliko se moze maximalno napisati znakova u jednom postu...

  1. слажем се...али путинка објаснила

  2. i ja se slažem jer preterao je, ali da...biće

  3. SLOZIMO SE SKUPA, MOZDA KAJZENA NECE KURAC DA LUPA brt

  4. Боје руске заставе и руски грб би требало да ме наведу на ћирилицу, али џаба, ја ту видим Пиц.

  5. Wayback Machine

    http://www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/1_sanskr/2_epic/mbh/sas/b01/b01c001.htm
    Go
    ЈУН НОВ ДЕЦ
    Previous capture 7 Next capture
    2007 2010 2011
    11 captures
    28 јул 03 - 7 нов 10
    sparklines
    CloseHelp
    Book 1 Chapter 1
    0 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam
    devīṃ sarasvatīṃ caiva tato jayam udīrayet
    1 lomaharṣaṇaputra ugraśravāḥ sūtaḥ paurāṇiko naimiṣāraṇye śaunakasya kulapater dvādaśavārṣike satre
    2 samāsīnān abhyagacchad brahmarṣīn saṃśitavratān
    vinayāvanato bhūtvā kadā cit sūtanandanaḥ
    3 tam āśramam anuprāptaṃ naimiṣāraṇyavāsinaḥ
    citrāḥ śrotuṃ kathās tatra parivavrus tapasvinaḥ
    4 abhivādya munīṃs tāṃs tu sarvān eva kṛtāñjaliḥ
    apṛcchat sa tapovṛddhiṃ sadbhiś caivābhinanditaḥ
    5 atha teṣūpaviṣṭeṣu sarveṣv eva tapasviṣu
    nirdiṣṭam āsanaṃ bheje vinayāl lomaharṣaṇiḥ
    6 sukhāsīnaṃ tatas taṃ tu viśrāntam upalakṣya ca
    athāpṛcchad ṛṣis tatra kaś cit prastāvayan kathāḥ
    7 kuta āgamyate saute kva cāyaṃ vihṛtas tvayā
    kālaḥ kamalapatrākṣa śaṃsaitat pṛcchato mama
    8 sūta uvāca
    8 janamejayasya rājarṣeḥ sarpasatre mahātmanaḥ
    samīpe pārthivendrasya samyak pārikṣitasya ca
    9 kṛṣṇadvaipāyanaproktāḥ supuṇyā vividhāḥ kathāḥ
    kathitāś cāpi vidhivad yā vaiśaṃpāyanena vai
    10 śrutvāhaṃ tā vicitrārthā mahābhāratasaṃśritāḥ
    bahūni saṃparikramya tīrthāny āyatanāni ca
    11 samantapañcakaṃ nāma puṇyaṃ dvijaniṣevitam
    gatavān asmi taṃ deśaṃ yuddhaṃ yatrābhavat purā
    pāṇḍavānāṃ kurūṇāṃ ca sarveṣāṃ ca mahīkṣitām
    12 didṛkṣur āgatas tasmāt samīpaṃ bhavatām iha
    āyuṣmantaḥ sarva eva brahmabhūtā hi me matāḥ
    13 asmin yajñe mahābhāgāḥ sūryapāvakavarcasaḥ
    kṛtābhiṣekāḥ śucayaḥ kṛtajapyā hutāgnayaḥ
    bhavanta āsate svasthā bravīmi kim ahaṃ dvijāḥ
    14 purāṇasaṃśritāḥ puṇyāḥ kathā vā dharmasaṃśritāḥ
    itivṛttaṃ narendrāṇām ṛṣīṇāṃ ca mahātmanām
    15 ṛṣaya ūcuḥ
    15 dvaipāyanena yat proktaṃ purāṇaṃ paramarṣiṇā
    surair brahmarṣibhiś caiva śrutvā yad abhipūjitam
    16 tasyākhyānavariṣṭhasya vicitrapadaparvaṇaḥ
    sūkṣmārthanyāyayuktasya vedārthair bhūṣitasya ca
    17 bhāratasyetihāsasya puṇyāṃ granthārthasaṃyutām
    saṃskāropagatāṃ brāhmīṃ nānāśāstropabṛṃhitām
    18 janamejayasya yāṃ rājño vaiśaṃpāyana uktavān
    yathāvat sa ṛṣis tuṣṭyā satre dvaipāyanājñayā
    19 vedaiś caturbhiḥ samitāṃ vyāsasyādbhutakarmaṇaḥ
    saṃhitāṃ śrotum icchāmo dharmyāṃ pāpabhayāpahām
    20 sūta uvāca
    20 ādyaṃ puruṣam īśānaṃ puruhūtaṃ puruṣṭutam
    ṛtam ekākṣaraṃ brahma vyaktāvyaktaṃ sanātanam
    21 asac ca sac caiva ca yad viśvaṃ sadasataḥ param
    parāvarāṇāṃ sraṣṭāraṃ purāṇaṃ param avyayam
    22 maṅgalyaṃ maṅgalaṃ viṣṇuṃ vareṇyam anaghaṃ śucim
    namaskṛtya hṛṣīkeśaṃ carācaraguruṃ harim
    23 maharṣeḥ pūjitasyeha sarvaloke mahātmanaḥ
    pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmitatejasaḥ
    24 ācakhyuḥ kavayaḥ ke cit saṃpraty ācakṣate pare
    ākhyāsyanti tathaivānye itihāsam imaṃ bhuvi
    25 idaṃ tu triṣu lokeṣu mahaj jñānaṃ pratiṣṭhitam
    vistaraiś ca samāsaiś ca dhāryate yad dvijātibhiḥ
    26 alaṃkṛtaṃ śubhaiḥ śabdaiḥ samayair divyamānuṣaiḥ
    chandovṛttaiś ca vividhair anvitaṃ viduṣāṃ priyam
    27 niṣprabhe 'smin nirāloke sarvatas tamasāvṛte
    bṛhad aṇḍam abhūd ekaṃ prajānāṃ bījam akṣayam
    28 yugasyādau nimittaṃ tan mahad divyaṃ pracakṣate
    yasmiṃs tac chrūyate satyaṃ jyotir brahma sanātanam
    29 adbhutaṃ cāpy acintyaṃ ca sarvatra samatāṃ gatam
    avyaktaṃ kāraṇaṃ sūkṣmaṃ yat tat sadasadātmakam
    30 yasmāt pitāmaho jajñe prabhur ekaḥ prajāpatiḥ
    brahmā suraguruḥ sthāṇur manuḥ kaḥ parameṣṭhy atha
    31 prācetasas tathā dakṣo dakṣaputrāś ca sapta ye
    tataḥ prajānāṃ patayaḥ prābhavann ekaviṃśatiḥ
    32 puruṣaś cāprameyātmā yaṃ sarvam ṛṣayo viduḥ
    viśvedevās tathādityā vasavo 'thāśvināv api
    33 yakṣāḥ sādhyāḥ piśācāś ca guhyakāḥ pitaras tathā
    tataḥ prasūtā vidvāṃsaḥ śiṣṭā brahmarṣayo 'malāḥ
    34 rājarṣayaś ca bahavaḥ sarvaiḥ samuditā guṇaiḥ
    āpo dyauḥ pṛthivī vāyur antarikṣaṃ diśas tathā
    35 saṃvatsarartavo māsāḥ pakṣāhorātrayaḥ kramāt
    yac cānyad api tat sarvaṃ saṃbhūtaṃ lokasākṣikam
    36 yad idaṃ dṛśyate kiṃ cid bhūtaṃ sthāvarajaṅgamam
    punaḥ saṃkṣipyate sarvaṃ jagat prāpte yugakṣaye
    37 yathartāv ṛtuliṅgāni nānārūpāṇi paryaye
    dṛśyante tāni tāny eva tathā bhāvā yugādiṣu
    38 evam etad anādyantaṃ bhūtasaṃhārakārakam
    anādinidhanaṃ loke cakraṃ saṃparivartate
    39 trayastriṃśatsahasrāṇi trayastriṃśacchatāni ca
    trayastriṃśac ca devānāṃ sṛṣṭiḥ saṃkṣepalakṣaṇā
    40 divasputro bṛhadbhānuś cakṣur ātmā vibhāvasuḥ
    savitā ca ṛcīko 'rko bhānur āśāvaho raviḥ
    41 putrā vivasvataḥ sarve mahyas teṣāṃ tathāvaraḥ
    devabhrāṭ tanayas tasya tasmāt subhrāḍ iti smṛtaḥ
    42 subhrājas tu trayaḥ putrāḥ prajāvanto bahuśrutāḥ
    daśajyotiḥ śatajyotiḥ sahasrajyotir ātmavān
    43 daśa putrasahasrāṇi daśajyoter mahātmanaḥ
    tato daśaguṇāś cānye śatajyoter ihātmajāḥ
    44 bhūyas tato daśaguṇāḥ sahasrajyotiṣaḥ sutāḥ
    tebhyo 'yaṃ kuruvaṃśaś ca yadūnāṃ bharatasya ca
    45 yayātīkṣvākuvaṃśaś ca rājarṣīṇāṃ ca sarvaśaḥ
    saṃbhūtā bahavo vaṃśā bhūtasargāḥ savistarāḥ
    46 bhūtasthānāni sarvāṇi rahasyaṃ trividhaṃ ca yat
    vedayogaṃ savijñānaṃ dharmo 'rthaḥ kāma eva ca
    47 dharmakāmārthaśāstrāṇi śāstrāṇi vividhāni ca
    lokayātrāvidhānaṃ ca saṃbhūtaṃ dṛṣṭavān ṛṣiḥ
    48 itihāsāḥ savaiyākhyā vividhāḥ śrutayo 'pi ca
    iha sarvam anukrāntam uktaṃ granthasya lakṣaṇam
    49 vistīryaitan mahaj jñānam ṛṣiḥ saṃkṣepam abravīt
    iṣṭaṃ hi viduṣāṃ loke samāsavyāsadhāraṇam
    50 manvādi bhārataṃ ke cid āstīkādi tathāpare
    tathoparicarādy anye viprāḥ samyag adhīyate
    51 vividhaṃ saṃhitājñānaṃ dīpayanti manīṣiṇaḥ
    vyākhyātuṃ kuśalāḥ ke cid granthaṃ dhārayituṃ pare
    52 tapasā brahmacaryeṇa vyasya vedaṃ sanātanam
    itihāsam imaṃ cakre puṇyaṃ satyavatīsutaḥ
    53 parāśarātmajo vidvān brahmarṣiḥ saṃśitavrataḥ
    mātur niyogād dharmātmā gāṅgeyasya ca dhīmataḥ
    54 kṣetre vicitravīryasya kṛṣṇadvaipāyanaḥ purā
    trīn agnīn iva kauravyāñ janayām āsa vīryavān
    55 utpādya dhṛtarāṣṭraṃ ca pāṇḍuṃ viduram eva ca
    jagāma tapase dhīmān punar evāśramaṃ prati
    56 teṣu jāteṣu vṛddheṣu gateṣu paramāṃ gatim
    abravīd bhārataṃ loke mānuṣe 'smin mahān ṛṣiḥ
    57 janamejayena pṛṣṭaḥ san brāhmaṇaiś ca sahasraśaḥ
    śaśāsa śiṣyam āsīnaṃ vaiśaṃpāyanam antike
    58 sa sadasyaiḥ sahāsīnaḥ śrāvayām āsa bhāratam
    karmāntareṣu yajñasya codyamānaḥ punaḥ punaḥ
    59 vistaraṃ kuruvaṃśasya gāndhāryā dharmaśīlatām
    kṣattuḥ prajñāṃ dhṛtiṃ kuntyāḥ samyag dvaipāyano 'bravīt
    60 vāsudevasya māhātmyaṃ pāṇḍavānāṃ ca satyatām
    durvṛttaṃ dhārtarāṣṭrāṇām uktavān bhagavān ṛṣiḥ
    61 caturviṃśatisāhasrīṃ cakre bhāratasaṃhitām
    upākhyānair vinā tāvad bhārataṃ procyate budhaiḥ
    62 tato 'dhyardhaśataṃ bhūyaḥ saṃkṣepaṃ kṛtavān ṛṣiḥ
    anukramaṇim adhyāyaṃ vṛttāntānāṃ saparvaṇām
    63 idaṃ dvaipāyanaḥ pūrvaṃ putram adhyāpayac chukam
    tato 'nyebhyo 'nurūpebhyaḥ śiṣyebhyaḥ pradadau prabhuḥ
    64 nārado 'śrāvayad devān asito devalaḥ pitṝn
    gandharvayakṣarakṣāṃsi śrāvayām āsa vai śukaḥ
    65 duryodhano manyumayo mahādrumaḥ; skandhaḥ karṇaḥ śakunis tasya śākhāḥ
    duḥśāsanaḥ puṣpaphale samṛddhe; mūlaṃ rājā dhṛtarāṣṭro 'manīṣī
    66 yudhiṣṭhiro dharmamayo mahādrumaḥ; skandho 'rjuno bhīmaseno 'sya śākhāḥ
    mādrīsutau puṣpaphale samṛddhe; mūlaṃ kṛṣṇo brahma ca brāhmaṇāś ca
    67 pāṇḍur jitvā bahūn deśān yudhā vikramaṇena ca
    araṇye mṛgayāśīlo nyavasat sajanas tadā
    68 mṛgavyavāyanidhane kṛcchrāṃ prāpa sa āpadam
    janmaprabhṛti pārthānāṃ tatrācāravidhikramaḥ
    69 mātror abhyupapattiś ca dharmopaniṣadaṃ prati
    dharmasya vāyoḥ śakrasya devayoś ca tathāśvinoḥ
    70 tāpasaiḥ saha saṃvṛddhā mātṛbhyāṃ parirakṣitāḥ
    medhyāraṇyeṣu puṇyeṣu mahatām āśrameṣu ca
    71 ṛṣibhiś ca tadānītā dhārtarāṣṭrān prati svayam
    śiśavaś cābhirūpāś ca jaṭilā brahmacāriṇaḥ
    72 putrāś ca bhrātaraś ceme śiṣyāś ca suhṛdaś ca vaḥ
    pāṇḍavā eta ity uktvā munayo 'ntarhitās tataḥ
    73 tāṃs tair niveditān dṛṣṭvā pāṇḍavān kauravās tadā
    śiṣṭāś ca varṇāḥ paurā ye te harṣāc cukruśur bhṛśam
    74 āhuḥ ke cin na tasyaite tasyaita iti cāpare
    yadā ciramṛtaḥ pāṇḍuḥ kathaṃ tasyeti cāpare
    75 svāgataṃ sarvathā diṣṭyā pāṇḍoḥ paśyāma saṃtatim
    ucyatāṃ svāgatam iti vāco 'śrūyanta sarvaśaḥ
    76 tasminn uparate śabde diśaḥ sarvā vinādayan
    antarhitānāṃ bhūtānāṃ nisvanas tumulo 'bhavat
    77 puṣpavṛṣṭiḥ śubhā gandhāḥ śaṅkhadundubhinisvanāḥ
    āsan praveśe pārthānāṃ tad adbhutam ivābhavat
    78 tatprītyā caiva sarveṣāṃ paurāṇāṃ harṣasaṃbhavaḥ
    śabda āsīn mahāṃs tatra divaspṛk kīrtivardhanaḥ
    79 te 'py adhītyākhilān vedāñ śāstrāṇi vividhāni ca
    nyavasan pāṇḍavās tatra pūjitā akutobhayāḥ
    80 yudhiṣṭhirasya śaucena prītāḥ prakṛtayo 'bhavan
    dhṛtyā ca bhīmasenasya vikrameṇārjunasya ca
    81 guruśuśrūṣayā kuntyā yamayor vinayena ca
    tutoṣa lokaḥ sakalas teṣāṃ śauryaguṇena ca
    82 samavāye tato rājñāṃ kanyāṃ bhartṛsvayaṃvarām
    prāptavān arjunaḥ kṛṣṇāṃ kṛtvā karma suduṣkaram
    83 tataḥ prabhṛti loke 'smin pūjyaḥ sarvadhanuṣmatām
    āditya iva duṣprekṣyaḥ samareṣv api cābhavat
    84 sa sarvān pārthivāñ jitvā sarvāṃś ca mahato gaṇān
    ājahārārjuno rājñe rājasūyaṃ mahākratum
    85 annavān dakṣiṇāvāṃś ca sarvaiḥ samudito guṇaiḥ
    yudhiṣṭhireṇa saṃprāpto rājasūyo mahākratuḥ
    86 sunayād vāsudevasya bhīmārjunabalena ca
    ghātayitvā jarāsaṃdhaṃ caidyaṃ ca balagarvitam
    87 duryodhanam upāgacchann arhaṇāni tatas tataḥ
    maṇikāñcanaratnāni gohastyaśvadhanāni ca
    88 samṛddhāṃ tāṃ tathā dṛṣṭvā pāṇḍavānāṃ tadā śriyam
    īrṣyāsamutthaḥ sumahāṃs tasya manyur ajāyata
    89 vimānapratimāṃ cāpi mayena sukṛtāṃ sabhām
    pāṇḍavānām upahṛtāṃ sa dṛṣṭvā paryatapyata
    90 yatrāvahasitaś cāsīt praskandann iva saṃbhramāt
    pratyakṣaṃ vāsudevasya bhīmenānabhijātavat
    91 sa bhogān vividhān bhuñjan ratnāni vividhāni ca
    kathito dhṛtarāṣṭrasya vivarṇo hariṇaḥ kṛśaḥ
    92 anvajānāt tato dyūtaṃ dhṛtarāṣṭraḥ sutapriyaḥ
    tac chrutvā vāsudevasya kopaḥ samabhavan mahān
    93 nātiprītamanāś cāsīd vivādāṃś cānvamodata
    dyūtādīn anayān ghorān pravṛddhāṃś cāpy upaikṣata
    94 nirasya viduraṃ droṇaṃ bhīṣmaṃ śāradvataṃ kṛpam
    vigrahe tumule tasminn ahan kṣatraṃ parasparam
    95 jayatsu pāṇḍuputreṣu śrutvā sumahad apriyam
    duryodhanamataṃ jñātvā karṇasya śakunes tathā
    dhṛtarāṣṭraś ciraṃ dhyātvā saṃjayaṃ vākyam abravīt
    96 śṛṇu saṃjaya me sarvaṃ na me 'sūyitum arhasi
    śrutavān asi medhāvī buddhimān prājñasaṃmataḥ
    97 na vigrahe mama matir na ca prīye kurukṣaye
    na me viśeṣaḥ putreṣu sveṣu pāṇḍusuteṣu ca
    98 vṛddhaṃ mām abhyasūyanti putrā manyuparāyaṇāḥ
    ahaṃ tv acakṣuḥ kārpaṇyāt putraprītyā sahāmi tat
    muhyantaṃ cānumuhyāmi duryodhanam acetanam
    99 rājasūye śriyaṃ dṛṣṭvā pāṇḍavasya mahaujasaḥ
    tac cāvahasanaṃ prāpya sabhārohaṇadarśane
    100 amarṣitaḥ svayaṃ jetum aśaktaḥ pāṇḍavān raṇe
    nirutsāhaś ca saṃprāptuṃ śriyam akṣatriyo yathā
    gāndhārarājasahitaś chadmadyūtam amantrayat
    101 tatra yad yad yathā jñātaṃ mayā saṃjaya tac chṛṇu
    śrutvā hi mama vākyāni buddhyā yuktāni tattvataḥ
    tato jñāsyasi māṃ saute prajñācakṣuṣam ity uta
    102 yadāśrauṣaṃ dhanur āyamya citraṃ; viddhaṃ lakṣyaṃ pātitaṃ vai pṛthivyām
    kṛṣṇāṃ hṛtāṃ paśyatāṃ sarvarājñāṃ; tadā nāśaṃse vijayāya saṃjaya
    103 yadāśrauṣaṃ dvārakāyāṃ subhadrāṃ; prasahyoḍhāṃ mādhavīm arjunena
    indraprasthaṃ vṛṣṇivīrau ca yātau; tadā nāśaṃse vijayāya saṃjaya
    104 yadāśrauṣaṃ devarājaṃ pravṛṣṭaṃ; śarair divyair vāritaṃ cārjunena
    agniṃ tathā tarpitaṃ khāṇḍave ca; tadā nāśaṃse vijayāya saṃjaya
    105 yadāśrauṣaṃ hṛtarājyaṃ yudhiṣṭhiraṃ; parājitaṃ saubalenākṣavatyām
    anvāgataṃ bhrātṛbhir aprameyais; tadā nāśaṃse vijayāya saṃjaya
    106 yadāśrauṣaṃ draupadīm aśrukaṇṭhīṃ; sabhāṃ nītāṃ duḥkhitām ekavastrām
    rajasvalāṃ nāthavatīm anāthavat; tadā nāśaṃse vijayāya saṃjaya
    107 yadāśrauṣaṃ vividhās tāta ceṣṭā; dharmātmanāṃ prasthitānāṃ vanāya
    jyeṣṭhaprītyā kliśyatāṃ pāṇḍavānāṃ; tadā nāśaṃse vijayāya saṃjaya
    108 yadāśrauṣaṃ snātakānāṃ sahasrair; anvāgataṃ dharmarājaṃ vanastham
    bhikṣābhujāṃ brāhmaṇānāṃ mahātmanāṃ; tadā nāśaṃse vijayāya saṃjaya
    109 yadāśrauṣam arjuno devadevaṃ; kirātarūpaṃ tryambakaṃ toṣya yuddhe
    avāpa tat pāśupataṃ mahāstraṃ; tadā nāśaṃse vijayāya saṃjaya
    110 yadāśrauṣaṃ tridivasthaṃ dhanaṃjayaṃ; śakrāt sākṣād divyam astraṃ yathāvat
    adhīyānaṃ śaṃsitaṃ satyasaṃdhaṃ; tadā nāśaṃse vijayāya saṃjaya
    111 yadāśrauṣaṃ vaiśravaṇena sārdhaṃ; samāgataṃ bhīmam anyāṃś ca pārthān
    tasmin deśe mānuṣāṇām agamye; tadā nāśaṃse vijayāya saṃjaya
    112 yadāśrauṣaṃ ghoṣayātrāgatānāṃ; bandhaṃ gandharvair mokṣaṇaṃ cārjunena
    sveṣāṃ sutānāṃ karṇabuddhau ratānāṃ; tadā nāśaṃse vijayāya saṃjaya
    113 yadāśrauṣaṃ yakṣarūpeṇa dharmaṃ; samāgataṃ dharmarājena sūta
    praśnān uktān vibruvantaṃ ca samyak; tadā nāśaṃse vijayāya saṃjaya
    114 yadāśrauṣaṃ māmakānāṃ variṣṭhān; dhanaṃjayenaikarathena bhagnān
    virāṭarāṣṭre vasatā mahātmanā; tadā nāśaṃse vijayāya saṃjaya
    115 yadāśrauṣaṃ satkṛtāṃ matsyarājñā; sutāṃ dattām uttarām arjunāya
    tāṃ cārjunaḥ pratyagṛhṇāt sutārthe; tadā nāśaṃse vijayāya saṃjaya
    116 yadāśrauṣaṃ nirjitasyādhanasya; pravrājitasya svajanāt pracyutasya
    akṣauhiṇīḥ sapta yudhiṣṭhirasya; tadā nāśaṃse vijayāya saṃjaya
    117 yadāśrauṣaṃ naranārāyaṇau tau; kṛṣṇārjunau vadato nāradasya
    ahaṃ draṣṭā brahmaloke sadeti; tadā nāśaṃse vijayāya saṃjaya
    118 yadāśrauṣaṃ mādhavaṃ vāsudevaṃ; sarvātmanā pāṇḍavārthe niviṣṭam
    yasyemāṃ gāṃ vikramam ekam āhus; tadā nāśaṃse vijayāya saṃjaya
    119 yadāśrauṣaṃ karṇaduryodhanābhyāṃ; buddhiṃ kṛtāṃ nigrahe keśavasya
    taṃ cātmānaṃ bahudhā darśayānaṃ; tadā nāśaṃse vijayāya saṃjaya
    120 yadāśrauṣaṃ vāsudeve prayāte; rathasyaikām agratas tiṣṭhamānām
    ārtāṃ pṛthāṃ sāntvitāṃ keśavena; tadā nāśaṃse vijayāya saṃjaya
    121 yadāśrauṣaṃ mantriṇaṃ vāsudevaṃ; tathā bhīṣmaṃ śāṃtanavaṃ ca teṣām
    bhāradvājaṃ cāśiṣo 'nubruvāṇaṃ; tadā nāśaṃse vijayāya saṃjaya
    122 yadāśrauṣaṃ karṇa uvāca bhīṣmaṃ; nāhaṃ yotsye yudhyamāne tvayīti
    hitvā senām apacakrāma caiva; tadā nāśaṃse vijayāya saṃjaya
    123 yadāśrauṣaṃ vāsudevārjunau tau; tathā dhanur gāṇḍivam aprameyam
    trīṇy ugravīryāṇi samāgatāni; tadā nāśaṃse vijayāya saṃjaya
    124 yadāśrauṣaṃ kaśmalenābhipanne; rathopasthe sīdamāne 'rjune vai
    kṛṣṇaṃ lokān darśayānaṃ śarīre; tadā nāśaṃse vijayāya saṃjaya
    125 yadāśrauṣaṃ bhīṣmam amitrakarśanaṃ; nighnantam ājāv ayutaṃ rathānām
    naiṣāṃ kaś cid vadhyate dṛśyarūpas; tadā nāśaṃse vijayāya saṃjaya
    126 yadāśrauṣaṃ bhīṣmam atyantaśūraṃ; hataṃ pārthenāhaveṣv apradhṛṣyam
    śikhaṇḍinaṃ purataḥ sthāpayitvā; tadā nāśaṃse vijayāya saṃjaya
    127 yadāśrauṣaṃ śaratalpe śayānaṃ; vṛddhaṃ vīraṃ sāditaṃ citrapuṅkhaiḥ
    bhīṣmaṃ kṛtvā somakān alpaśeṣāṃs; tadā nāśaṃse vijayāya saṃjaya
    128 yadāśrauṣaṃ śāṃtanave śayāne; pānīyārthe coditenārjunena
    bhūmiṃ bhittvā tarpitaṃ tatra bhīṣmaṃ; tadā nāśaṃse vijayāya saṃjaya
    129 yadāśrauṣaṃ śukrasūryau ca yuktau; kaunteyānām anulomau jayāya
    nityaṃ cāsmāñ śvāpadā vyābhaṣantas; tadā nāśaṃse vijayāya saṃjaya
    130 yadā droṇo vividhān astramārgān; vidarśayan samare citrayodhī
    na pāṇḍavāñ śreṣṭhatamān nihanti; tadā nāśaṃse vijayāya saṃjaya
    131 yadāśrauṣaṃ cāsmadīyān mahārathān; vyavasthitān arjunasyāntakāya
    saṃśaptakān nihatān arjunena; tadā nāśaṃse vijayāya saṃjaya
    132 yadāśrauṣaṃ vyūham abhedyam anyair; bhāradvājenāttaśastreṇa guptam
    bhittvā saubhadraṃ vīram ekaṃ praviṣṭaṃ; tadā nāśaṃse vijayāya saṃjaya
    133 yadābhimanyuṃ parivārya bālaṃ; sarve hatvā hṛṣṭarūpā babhūvuḥ
    mahārathāḥ pārtham aśaknuvantas; tadā nāśaṃse vijayāya saṃjaya
    134 yadāśrauṣam abhimanyuṃ nihatya; harṣān mūḍhān krośato dhārtarāṣṭrān
    krodhaṃ muktaṃ saindhave cārjunena; tadā nāśaṃse vijayāya saṃjaya
    135 yadāśrauṣaṃ saindhavārthe pratijñāṃ; pratijñātāṃ tadvadhāyārjunena
    satyāṃ nistīrṇāṃ śatrumadhye ca tena; tadā nāśaṃse vijayāya saṃjaya
    136 yadāśrauṣaṃ śrāntahaye dhanaṃjaye; muktvā hayān pāyayitvopavṛttān
    punar yuktvā vāsudevaṃ prayātaṃ; tadā nāśaṃse vijayāya saṃjaya
    137 yadāśrauṣaṃ vāhaneṣv āśvasatsu; rathopasthe tiṣṭhatā gāṇḍivena
    sarvān yodhān vāritān arjunena; tadā nāśaṃse vijayāya saṃjaya
    138 yadāśrauṣaṃ nāgabalair durutsahaṃ; droṇānīkaṃ yuyudhānaṃ pramathya
    yātaṃ vārṣṇeyaṃ yatra tau kṛṣṇapārthau; tadā nāśaṃse vijayāya saṃjaya
    139 yadāśrauṣaṃ karṇam āsādya muktaṃ; vadhād bhīmaṃ kutsayitvā vacobhiḥ
    dhanuṣkoṭyā tudya karṇena vīraṃ; tadā nāśaṃse vijayāya saṃjaya
    140 yadā droṇaḥ kṛtavarmā kṛpaś ca; karṇo drauṇir madrarājaś ca śūraḥ
    amarṣayan saindhavaṃ vadhyamānaṃ; tadā nāśaṃse vijayāya saṃjaya
    141 yadāśrauṣaṃ devarājena dattāṃ; divyāṃ śaktiṃ vyaṃsitāṃ mādhavena
    ghaṭotkace rākṣase ghorarūpe; tadā nāśaṃse vijayāya saṃjaya
    142 yadāśrauṣaṃ karṇaghaṭotkacābhyāṃ; yuddhe muktāṃ sūtaputreṇa śaktim
    yayā vadhyaḥ samare savyasācī; tadā nāśaṃse vijayāya saṃjaya
    143 yadāśrauṣaṃ droṇam ācāryam ekaṃ; dhṛṣṭadyumnenābhyatikramya dharmam
    rathopasthe prāyagataṃ viśastaṃ; tadā nāśaṃse vijayāya saṃjaya
    144 yadāśrauṣaṃ drauṇinā dvairathasthaṃ; mādrīputraṃ nakulaṃ lokamadhye
    samaṃ yuddhe pāṇḍavaṃ yudhyamānaṃ; tadā nāśaṃse vijayāya saṃjaya
    145 yadā droṇe nihate droṇaputro; nārāyaṇaṃ divyam astraṃ vikurvan
    naiṣām antaṃ gatavān pāṇḍavānāṃ; tadā nāśaṃse vijayāya saṃjaya
    146 yadāśrauṣaṃ karṇam atyantaśūraṃ; hataṃ pārthenāhaveṣv apradhṛṣyam
    tasmin bhrātṝṇāṃ vigrahe devaguhye; tadā nāśaṃse vijayāya saṃjaya
    147 yadāśrauṣaṃ droṇaputraṃ kṛpaṃ ca; duḥśāsanaṃ kṛtavarmāṇam ugram
    yudhiṣṭhiraṃ śūnyam adharṣayantaṃ; tadā nāśaṃse vijayāya saṃjaya
    148 yadāśrauṣaṃ nihataṃ madrarājaṃ; raṇe śūraṃ dharmarājena sūta
    sadā saṃgrāme spardhate yaḥ sa kṛṣṇaṃ; tadā nāśaṃse vijayāya saṃjaya
    149 yadāśrauṣaṃ kalahadyūtamūlaṃ; māyābalaṃ saubalaṃ pāṇḍavena
    hataṃ saṃgrāme sahadevena pāpaṃ; tadā nāśaṃse vijayāya saṃjaya
    150 yadāśrauṣaṃ śrāntam ekaṃ śayānaṃ; hradaṃ gatvā stambhayitvā tad ambhaḥ
    duryodhanaṃ virathaṃ bhagnadarpaṃ; tadā nāśaṃse vijayāya saṃjaya
    151 yadāśrauṣaṃ pāṇḍavāṃs tiṣṭhamānān; gaṅgāhrade vāsudevena sārdham
    amarṣaṇaṃ dharṣayataḥ sutaṃ me; tadā nāśaṃse vijayāya saṃjaya
    152 yadāśrauṣaṃ vividhāṃs tāta mārgān; gadāyuddhe maṇḍalaṃ saṃcarantam
    mithyā hataṃ vāsudevasya buddhyā; tadā nāśaṃse vijayāya saṃjaya
    153 yadāśrauṣaṃ droṇaputrādibhis tair; hatān pāñcālān draupadeyāṃś ca suptān
    kṛtaṃ bībhatsam ayaśasyaṃ ca karma; tadā nāśaṃse vijayāya saṃjaya
    154 yadāśrauṣaṃ bhīmasenānuyātena; aśvatthāmnā paramāstraṃ prayuktam
    kruddhenaiṣīkam avadhīd yena garbhaṃ; tadā nāśaṃse vijayāya saṃjaya
    155 yadāśrauṣaṃ brahmaśiro 'rjunena; muktaṃ svastīty astram astreṇa śāntam
    aśvatthāmnā maṇiratnaṃ ca dattaṃ; tadā nāśaṃse vijayāya saṃjaya
    156 yadāśrauṣaṃ droṇaputreṇa garbhe; vairāṭyā vai pātyamāne mahāstre
    dvaipāyanaḥ keśavo droṇaputraṃ; paraspareṇābhiśāpaiḥ śaśāpa
    157 śocyā gāndhārī putrapautrair vihīnā; tathā vadhvaḥ pitṛbhir bhrātṛbhiś ca
    kṛtaṃ kāryaṃ duṣkaraṃ pāṇḍaveyaiḥ; prāptaṃ rājyam asapatnaṃ punas taiḥ
    158 kaṣṭaṃ yuddhe daśa śeṣāḥ śrutā me; trayo 'smākaṃ pāṇḍavānāṃ ca sapta
    dvyūnā viṃśatir āhatākṣauhiṇīnāṃ; tasmin saṃgrāme vigrahe kṣatriyāṇām
    159 tamasā tv abhyavastīrṇo moha āviśatīva mām
    saṃjñāṃ nopalabhe sūta mano vihvalatīva me
    160 ity uktvā dhṛtarāṣṭro 'tha vilapya bahuduḥkhitaḥ
    mūrcchitaḥ punar āśvastaḥ saṃjayaṃ vākyam abravīt
    161 saṃjayaivaṃgate prāṇāṃs tyaktum icchāmi māciram
    stokaṃ hy api na paśyāmi phalaṃ jīvitadhāraṇe
    162 taṃ tathāvādinaṃ dīnaṃ vilapantaṃ mahīpatim
    gāvalgaṇir idaṃ dhīmān mahārthaṃ vākyam abravīt
    163 śrutavān asi vai rājño mahotsāhān mahābalān
    dvaipāyanasya vadato nāradasya ca dhīmataḥ
    164 mahatsu rājavaṃśeṣu guṇaiḥ samuditeṣu ca
    jātān divyāstraviduṣaḥ śakrapratimatejasaḥ
    165 dharmeṇa pṛthivīṃ jitvā yajñair iṣṭvāptadakṣiṇaiḥ
    asmiṃl loke yaśaḥ prāpya tataḥ kālavaśaṃ gatāḥ
    166 vainyaṃ mahārathaṃ vīraṃ sṛñjayaṃ jayatāṃ varam
    suhotraṃ rantidevaṃ ca kakṣīvantaṃ tathauśijam
    167 bāhlīkaṃ damanaṃ śaibyaṃ śaryātim ajitaṃ jitam
    viśvāmitram amitraghnam ambarīṣaṃ mahābalam
    168 maruttaṃ manum ikṣvākuṃ gayaṃ bharatam eva ca
    rāmaṃ dāśarathiṃ caiva śaśabinduṃ bhagīratham
    169 yayātiṃ śubhakarmāṇaṃ devair yo yājitaḥ svayam
    caityayūpāṅkitā bhūmir yasyeyaṃ savanākarā
    170 iti rājñāṃ caturviṃśan nāradena surarṣiṇā
    putraśokābhitaptāya purā śaibyāya kīrtitāḥ
    171 tebhyaś cānye gatāḥ pūrvaṃ rājāno balavattarāḥ
    mahārathā mahātmānaḥ sarvaiḥ samuditā guṇaiḥ
    172 pūruḥ kurur yaduḥ śūro viṣvagaśvo mahādhṛtiḥ
    anenā yuvanāśvaś ca kakutstho vikramī raghuḥ
    173 vijitī vītihotraś ca bhavaḥ śveto bṛhadguruḥ
    uśīnaraḥ śatarathaḥ kaṅko duliduho drumaḥ
    174 dambhodbhavaḥ paro venaḥ sagaraḥ saṃkṛtir nimiḥ
    ajeyaḥ paraśuḥ puṇḍraḥ śambhur devāvṛdho 'naghaḥ
    175 devāhvayaḥ supratimaḥ supratīko bṛhadrathaḥ
    mahotsāho vinītātmā sukratur naiṣadho nalaḥ
    176 satyavrataḥ śāntabhayaḥ sumitraḥ subalaḥ prabhuḥ
    jānujaṅgho 'naraṇyo 'rkaḥ priyabhṛtyaḥ śubhavrataḥ
    177 balabandhur nirāmardaḥ ketuśṛṅgo bṛhadbalaḥ
    dhṛṣṭaketur bṛhatketur dīptaketur nirāmayaḥ
    178 avikṣit prabalo dhūrtaḥ kṛtabandhur dṛḍheṣudhiḥ
    mahāpurāṇaḥ saṃbhāvyaḥ pratyaṅgaḥ parahā śrutiḥ
    179 ete cānye ca bahavaḥ śataśo 'tha sahasraśaḥ
    śrūyante 'yutaśaś cānye saṃkhyātāś cāpi padmaśaḥ
    180 hitvā suvipulān bhogān buddhimanto mahābalāḥ
    rājāno nidhanaṃ prāptās tava putrair mahattamāḥ
    181 yeṣāṃ divyāni karmāṇi vikramas tyāga eva ca
    māhātmyam api cāstikyaṃ satyatā śaucam ārjavam
    182 vidvadbhiḥ kathyate loke purāṇaiḥ kavisattamaiḥ
    sarvarddhiguṇasaṃpannās te cāpi nidhanaṃ gatāḥ
    183 tava putrā durātmānaḥ prataptāś caiva manyunā
    lubdhā durvṛttabhūyiṣṭhā na tāñ śocitum arhasi
    184 śrutavān asi medhāvī buddhimān prājñasaṃmataḥ
    yeṣāṃ śāstrānugā buddhir na te muhyanti bhārata
    185 nigrahānugrahau cāpi viditau te narādhipa
    nātyantam evānuvṛttiḥ śrūyate putrarakṣaṇe
    186 bhavitavyaṃ tathā tac ca nātaḥ śocitum arhasi
    daivaṃ prajñāviśeṣeṇa ko nivartitum arhati
    187 vidhātṛvihitaṃ mārgaṃ na kaś cid ativartate
    kālamūlam idaṃ sarvaṃ bhāvābhāvau sukhāsukhe
    188 kālaḥ pacati bhūtāni kālaḥ saṃharati prajāḥ
    nirdahantaṃ prajāḥ kālaṃ kālaḥ śamayate punaḥ
    189 kālo vikurute bhāvān sarvāṃl loke śubhāśubhān
    kālaḥ saṃkṣipate sarvāḥ prajā visṛjate punaḥ
    kālaḥ sarveṣu bhūteṣu caraty avidhṛtaḥ samaḥ
    190 atītānāgatā bhāvā ye ca vartanti sāṃpratam
    tān kālanirmitān buddhvā na saṃjñāṃ hātum arhasi
    191 sūta uvāca
    191 atropaniṣadaṃ puṇyāṃ kṛṣṇadvaipāyano 'bravīt
    bhāratādhyayanāt puṇyād api pādam adhīyataḥ
    śraddadhānasya pūyante sarvapāpāny aśeṣataḥ
    192 devarṣayo hy atra puṇyā brahmarājarṣayas tathā
    kīrtyante śubhakarmāṇas tathā yakṣamahoragāḥ
    193 bhagavān vāsudevaś ca kīrtyate 'tra sanātanaḥ
    sa hi satyam ṛtaṃ caiva pavitraṃ puṇyam eva ca
    194 śāśvataṃ brahma paramaṃ dhruvaṃ jyotiḥ sanātanam
    yasya divyāni karmāṇi kathayanti manīṣiṇaḥ
    195 asat sat sad asac caiva yasmād devāt pravartate
    saṃtatiś ca pravṛttiś ca janma mṛtyuḥ punarbhavaḥ
    196 adhyātmaṃ śrūyate yac ca pañcabhūtaguṇātmakam
    avyaktādi paraṃ yac ca sa eva parigīyate
    197 yat tad yativarā yuktā dhyānayogabalānvitāḥ
    pratibimbam ivādarśe paśyanty ātmany avasthitam
    198 śraddadhānaḥ sadodyuktaḥ satyadharmaparāyaṇaḥ
    āsevann imam adhyāyaṃ naraḥ pāpāt pramucyate
    199 anukramaṇim adhyāyaṃ bhāratasyemam āditaḥ
    āstikaḥ satataṃ śṛṇvan na kṛcchreṣv avasīdati
    200 ubhe saṃdhye japan kiṃ cit sadyo mucyeta kilbiṣāt
    anukramaṇyā yāvat syād ahnā rātryā ca saṃcitam
    201 bhāratasya vapur hy etat satyaṃ cāmṛtam eva ca
    navanītaṃ yathā dadhno dvipadāṃ brāhmaṇo yathā
    202 hradānām udadhiḥ śreṣṭho gaur variṣṭhā catuṣpadām
    yathaitāni variṣṭhāni tathā bhāratam ucyate
    203 yaś cainaṃ śrāvayec chrāddhe brāhmaṇān pādam antataḥ
    akṣayyam annapānaṃ tat pitṝṃs tasyopatiṣṭhati
    204 itihāsapurāṇābhyāṃ vedaṃ samupabṛṃhayet
    bibhety alpaśrutād vedo mām ayaṃ pratariṣyati
    205 kārṣṇaṃ vedam imaṃ vidvāñ śrāvayitvārtham aśnute
    bhrūṇahatyākṛtaṃ cāpi pāpaṃ jahyān na saṃśayaḥ
    206 ya imaṃ śucir adhyāyaṃ paṭhet parvaṇi parvaṇi
    adhītaṃ bhārataṃ tena kṛtsnaṃ syād iti me matiḥ
    207 yaś cemaṃ śṛṇuyān nityam ārṣaṃ śraddhāsamanvitaḥ
    sa dīrgham āyuḥ kīrtiṃ ca svargatiṃ cāpnuyān naraḥ
    208 catvāra ekato vedā bhārataṃ caikam ekataḥ
    samāgataiḥ surarṣibhis tulām āropitaṃ purā
    mahattve ca gurutve ca dhriyamāṇaṃ tato 'dhikam
    209 mahattvād bhāravattvāc ca mahābhāratam ucyate
    niruktam asya yo veda sarvapāpaiḥ pramucyate
    210 tapo na kalko 'dhyayanaṃ na kalkaḥ; svābhāviko vedavidhir na kalkaḥ
    prasahya vittāharaṇaṃ na kalkas; tāny eva bhāvopahatāni kalkaḥ

  6. Kada se macka jedne devojcice omacila, macici su posle nekoliko dana nestali. Kada je devojcica pitala majku sta se desilo sa njima, ona je samo rekla "Bog ih je uzeo".

    Posle nekoliko meseci macka se ponovo omacila. Majka je devojcicu jedan dan poslala do prodavnice. Pre nego sto je krenula napolje, devojcica je htela da se jos malo poigra sa macicima. Ubrzo je zacula korake. Sakrila se ne zeleci da je izgrde sto jos nije otisla. Otac je usao u sobu noseci kantu sa vodom. Devojcica je gledala kada je njen otac stavio macice u dzak i udavio ih u kanti. Kasnije je devojcica upitala majku gde su macici, a ona je rekla "Bog ih je uzeo".

    Posle nekoliko dana majka je krenula da se javi na telefon i zamolila je devojcicu da pripazi malog brata koji se nalazio u kadi. Posle par minuta majka se vratila u kupatilo, a devojcica joj je rekla "Bog ga je uzeo".

  7. http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png

    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png

    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png

    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png

    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png

    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png

    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png

    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png

    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png

    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png
    http://www.dodaj.rs/f/13/iB/3tdC4Ef/2015-10-31-22-14-16.png

Rekli o sajtu

Na sajtu vukajlija.com definisan je pluskvamfutur I i II , poseban morfološki oblik glagola, kojim se služe političari kada govore o ulasku Srbije u Evropsku uniju.

Kurir · 20. Februar 2011.